B 326-8 Gokulanāthin

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/8
Title: Gokulanāthin
Dimensions: 28.4 x 10.3 cm x 102 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7257
Remarks: subject uncertain;


Reel No. B 326-8 Inventory No. 39402

Title Gokulanāthī

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.4 x 10.3 cm

Folios 102

Lines per Folio 9

Foliation figures in the upper left and lower right-hand mrgins of verso beneath the Title: Gokulanāthī and Rāmaḥ

Place of Deposit NAK

Accession No. 5/7257

Manuscript Features

Stamp Nepal National Library,

Twice filmed fol. 40, 101,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

lokā yat proktamārgeṇa kālaṃ vijñāya tattvataḥ ||

vyavahāre pravartteta tasmai śrībhāsvate namaḥ || 1 ||

jyotir alaṃkāraguruḥ

saṃkhyā(2)vat prāṇanāthatanujanmā ||

gokulanāthas tanute

kautukam etan mude viduṣām || 2 ||

iha hi sarvavyavahārasiddhaye bhagavatāsūryeṇa kṛpāparava(3)śatayā siddhāntobhihitaḥ svalpayatnena tad gaṇitasiddhaye śrīmakarandācāryaḥ sāriṇīṃ kṛtavān. idānīṃ leṣakadoṣāt pustakāni bhinna bhi(4)nnāni dṛśyaṃte (fol. 1v1–4)

End

|| atredaṃ rahasyam ||

madhyānhādāvāgatā apy udayāstamayaghaṭikāḥ(7) prekṣya pūrvadine paradine vā yathāyathaṃ uṣasi pradoṣe vāstamayodayau vācyau. kṛṣṇacaturddaśī śuktapratipador aṃntarasyocitakālātpūrvaṃ satve(8)pi candrāstamayayodayayor uṣasi pradoṣe vā vyapadeśavad iti || (fol. 102v6–8)

Colophon

|| ity udayāstamayakendrāṃśopapattiḥ || || (fol. 102v8)

Microfilm Details

Reel No. B 326/8

Date of Filming 20-07-1972

Exposures 105

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 15-09-2004

Bibliography