B 326-8 Gokulanāthin
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/8
Title: Gokulanāthin
Dimensions: 28.4 x 10.3 cm x 102 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7257
Remarks: subject uncertain;
Reel No. B 326-8 Inventory No. 39402
Title Gokulanāthī
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.4 x 10.3 cm
Folios 102
Lines per Folio 9
Foliation figures in the upper left and lower right-hand mrgins of verso beneath the Title: Gokulanāthī and Rāmaḥ
Place of Deposit NAK
Accession No. 5/7257
Manuscript Features
Stamp Nepal National Library,
Twice filmed fol. 40, 101,
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
lokā yat proktamārgeṇa kālaṃ vijñāya tattvataḥ ||
vyavahāre pravartteta tasmai śrībhāsvate namaḥ || 1 ||
jyotir alaṃkāraguruḥ
saṃkhyā(2)vat prāṇanāthatanujanmā ||
gokulanāthas tanute
kautukam etan mude viduṣām || 2 ||
iha hi sarvavyavahārasiddhaye bhagavatāsūryeṇa kṛpāparava(3)śatayā siddhāntobhihitaḥ svalpayatnena tad gaṇitasiddhaye śrīmakarandācāryaḥ sāriṇīṃ kṛtavān. idānīṃ leṣakadoṣāt pustakāni bhinna bhi(4)nnāni dṛśyaṃte (fol. 1v1–4)
End
|| atredaṃ rahasyam ||
madhyānhādāvāgatā apy udayāstamayaghaṭikāḥ(7) prekṣya pūrvadine paradine vā yathāyathaṃ uṣasi pradoṣe vāstamayodayau vācyau. kṛṣṇacaturddaśī śuktapratipador aṃntarasyocitakālātpūrvaṃ satve(8)pi candrāstamayayodayayor uṣasi pradoṣe vā vyapadeśavad iti || (fol. 102v6–8)
Colophon
|| ity udayāstamayakendrāṃśopapattiḥ || || (fol. 102v8)
Microfilm Details
Reel No. B 326/8
Date of Filming 20-07-1972
Exposures 105
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 15-09-2004
Bibliography